Declension table of kāvyālaṅkārasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativekāvyālaṅkārasārasaṅgrahaḥ kāvyālaṅkārasārasaṅgrahau kāvyālaṅkārasārasaṅgrahāḥ
Vocativekāvyālaṅkārasārasaṅgraha kāvyālaṅkārasārasaṅgrahau kāvyālaṅkārasārasaṅgrahāḥ
Accusativekāvyālaṅkārasārasaṅgraham kāvyālaṅkārasārasaṅgrahau kāvyālaṅkārasārasaṅgrahān
Instrumentalkāvyālaṅkārasārasaṅgraheṇa kāvyālaṅkārasārasaṅgrahābhyām kāvyālaṅkārasārasaṅgrahaiḥ kāvyālaṅkārasārasaṅgrahebhiḥ
Dativekāvyālaṅkārasārasaṅgrahāya kāvyālaṅkārasārasaṅgrahābhyām kāvyālaṅkārasārasaṅgrahebhyaḥ
Ablativekāvyālaṅkārasārasaṅgrahāt kāvyālaṅkārasārasaṅgrahābhyām kāvyālaṅkārasārasaṅgrahebhyaḥ
Genitivekāvyālaṅkārasārasaṅgrahasya kāvyālaṅkārasārasaṅgrahayoḥ kāvyālaṅkārasārasaṅgrahāṇām
Locativekāvyālaṅkārasārasaṅgrahe kāvyālaṅkārasārasaṅgrahayoḥ kāvyālaṅkārasārasaṅgraheṣu

Compound kāvyālaṅkārasārasaṅgraha -

Adverb -kāvyālaṅkārasārasaṅgraham -kāvyālaṅkārasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria