Declension table of kāvyālaṅkārā

Deva

FeminineSingularDualPlural
Nominativekāvyālaṅkārā kāvyālaṅkāre kāvyālaṅkārāḥ
Vocativekāvyālaṅkāre kāvyālaṅkāre kāvyālaṅkārāḥ
Accusativekāvyālaṅkārām kāvyālaṅkāre kāvyālaṅkārāḥ
Instrumentalkāvyālaṅkārayā kāvyālaṅkārābhyām kāvyālaṅkārābhiḥ
Dativekāvyālaṅkārāyai kāvyālaṅkārābhyām kāvyālaṅkārābhyaḥ
Ablativekāvyālaṅkārāyāḥ kāvyālaṅkārābhyām kāvyālaṅkārābhyaḥ
Genitivekāvyālaṅkārāyāḥ kāvyālaṅkārayoḥ kāvyālaṅkārāṇām
Locativekāvyālaṅkārāyām kāvyālaṅkārayoḥ kāvyālaṅkārāsu

Adverb -kāvyālaṅkāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria