Declension table of kāvyādarśa

Deva

MasculineSingularDualPlural
Nominativekāvyādarśaḥ kāvyādarśau kāvyādarśāḥ
Vocativekāvyādarśa kāvyādarśau kāvyādarśāḥ
Accusativekāvyādarśam kāvyādarśau kāvyādarśān
Instrumentalkāvyādarśena kāvyādarśābhyām kāvyādarśaiḥ kāvyādarśebhiḥ
Dativekāvyādarśāya kāvyādarśābhyām kāvyādarśebhyaḥ
Ablativekāvyādarśāt kāvyādarśābhyām kāvyādarśebhyaḥ
Genitivekāvyādarśasya kāvyādarśayoḥ kāvyādarśānām
Locativekāvyādarśe kāvyādarśayoḥ kāvyādarśeṣu

Compound kāvyādarśa -

Adverb -kāvyādarśam -kāvyādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria