सुबन्तावली ?कात्यायनीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाकात्यायनीपुत्रः कात्यायनीपुत्रौ कात्यायनीपुत्राः
सम्बोधनम्कात्यायनीपुत्र कात्यायनीपुत्रौ कात्यायनीपुत्राः
द्वितीयाकात्यायनीपुत्रम् कात्यायनीपुत्रौ कात्यायनीपुत्रान्
तृतीयाकात्यायनीपुत्रेण कात्यायनीपुत्राभ्याम् कात्यायनीपुत्रैः कात्यायनीपुत्रेभिः
चतुर्थीकात्यायनीपुत्राय कात्यायनीपुत्राभ्याम् कात्यायनीपुत्रेभ्यः
पञ्चमीकात्यायनीपुत्रात् कात्यायनीपुत्राभ्याम् कात्यायनीपुत्रेभ्यः
षष्ठीकात्यायनीपुत्रस्य कात्यायनीपुत्रयोः कात्यायनीपुत्राणाम्
सप्तमीकात्यायनीपुत्रे कात्यायनीपुत्रयोः कात्यायनीपुत्रेषु

समास कात्यायनीपुत्र

अव्यय ॰कात्यायनीपुत्रम् ॰कात्यायनीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria