सुबन्तावली ?कात्यायनीकल्प

Roma

पुमान्एकद्विबहु
प्रथमाकात्यायनीकल्पः कात्यायनीकल्पौ कात्यायनीकल्पाः
सम्बोधनम्कात्यायनीकल्प कात्यायनीकल्पौ कात्यायनीकल्पाः
द्वितीयाकात्यायनीकल्पम् कात्यायनीकल्पौ कात्यायनीकल्पान्
तृतीयाकात्यायनीकल्पेन कात्यायनीकल्पाभ्याम् कात्यायनीकल्पैः कात्यायनीकल्पेभिः
चतुर्थीकात्यायनीकल्पाय कात्यायनीकल्पाभ्याम् कात्यायनीकल्पेभ्यः
पञ्चमीकात्यायनीकल्पात् कात्यायनीकल्पाभ्याम् कात्यायनीकल्पेभ्यः
षष्ठीकात्यायनीकल्पस्य कात्यायनीकल्पयोः कात्यायनीकल्पानाम्
सप्तमीकात्यायनीकल्पे कात्यायनीकल्पयोः कात्यायनीकल्पेषु

समास कात्यायनीकल्प

अव्यय ॰कात्यायनीकल्पम् ॰कात्यायनीकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria