Declension table of kātkṛta

Deva

MasculineSingularDualPlural
Nominativekātkṛtaḥ kātkṛtau kātkṛtāḥ
Vocativekātkṛta kātkṛtau kātkṛtāḥ
Accusativekātkṛtam kātkṛtau kātkṛtān
Instrumentalkātkṛtena kātkṛtābhyām kātkṛtaiḥ kātkṛtebhiḥ
Dativekātkṛtāya kātkṛtābhyām kātkṛtebhyaḥ
Ablativekātkṛtāt kātkṛtābhyām kātkṛtebhyaḥ
Genitivekātkṛtasya kātkṛtayoḥ kātkṛtānām
Locativekātkṛte kātkṛtayoḥ kātkṛteṣu

Compound kātkṛta -

Adverb -kātkṛtam -kātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria