Declension table of ?kāsitavatī

Deva

FeminineSingularDualPlural
Nominativekāsitavatī kāsitavatyau kāsitavatyaḥ
Vocativekāsitavati kāsitavatyau kāsitavatyaḥ
Accusativekāsitavatīm kāsitavatyau kāsitavatīḥ
Instrumentalkāsitavatyā kāsitavatībhyām kāsitavatībhiḥ
Dativekāsitavatyai kāsitavatībhyām kāsitavatībhyaḥ
Ablativekāsitavatyāḥ kāsitavatībhyām kāsitavatībhyaḥ
Genitivekāsitavatyāḥ kāsitavatyoḥ kāsitavatīnām
Locativekāsitavatyām kāsitavatyoḥ kāsitavatīṣu

Compound kāsitavati - kāsitavatī -

Adverb -kāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria