Declension table of ?kāsitavat

Deva

NeuterSingularDualPlural
Nominativekāsitavat kāsitavantī kāsitavatī kāsitavanti
Vocativekāsitavat kāsitavantī kāsitavatī kāsitavanti
Accusativekāsitavat kāsitavantī kāsitavatī kāsitavanti
Instrumentalkāsitavatā kāsitavadbhyām kāsitavadbhiḥ
Dativekāsitavate kāsitavadbhyām kāsitavadbhyaḥ
Ablativekāsitavataḥ kāsitavadbhyām kāsitavadbhyaḥ
Genitivekāsitavataḥ kāsitavatoḥ kāsitavatām
Locativekāsitavati kāsitavatoḥ kāsitavatsu

Adverb -kāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria