Declension table of ?kāsitavat

Deva

MasculineSingularDualPlural
Nominativekāsitavān kāsitavantau kāsitavantaḥ
Vocativekāsitavan kāsitavantau kāsitavantaḥ
Accusativekāsitavantam kāsitavantau kāsitavataḥ
Instrumentalkāsitavatā kāsitavadbhyām kāsitavadbhiḥ
Dativekāsitavate kāsitavadbhyām kāsitavadbhyaḥ
Ablativekāsitavataḥ kāsitavadbhyām kāsitavadbhyaḥ
Genitivekāsitavataḥ kāsitavatoḥ kāsitavatām
Locativekāsitavati kāsitavatoḥ kāsitavatsu

Compound kāsitavat -

Adverb -kāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria