Declension table of ?kāsitā

Deva

FeminineSingularDualPlural
Nominativekāsitā kāsite kāsitāḥ
Vocativekāsite kāsite kāsitāḥ
Accusativekāsitām kāsite kāsitāḥ
Instrumentalkāsitayā kāsitābhyām kāsitābhiḥ
Dativekāsitāyai kāsitābhyām kāsitābhyaḥ
Ablativekāsitāyāḥ kāsitābhyām kāsitābhyaḥ
Genitivekāsitāyāḥ kāsitayoḥ kāsitānām
Locativekāsitāyām kāsitayoḥ kāsitāsu

Adverb -kāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria