Declension table of ?kāsayiṣyat

Deva

NeuterSingularDualPlural
Nominativekāsayiṣyat kāsayiṣyantī kāsayiṣyatī kāsayiṣyanti
Vocativekāsayiṣyat kāsayiṣyantī kāsayiṣyatī kāsayiṣyanti
Accusativekāsayiṣyat kāsayiṣyantī kāsayiṣyatī kāsayiṣyanti
Instrumentalkāsayiṣyatā kāsayiṣyadbhyām kāsayiṣyadbhiḥ
Dativekāsayiṣyate kāsayiṣyadbhyām kāsayiṣyadbhyaḥ
Ablativekāsayiṣyataḥ kāsayiṣyadbhyām kāsayiṣyadbhyaḥ
Genitivekāsayiṣyataḥ kāsayiṣyatoḥ kāsayiṣyatām
Locativekāsayiṣyati kāsayiṣyatoḥ kāsayiṣyatsu

Adverb -kāsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria