Declension table of ?kāsayiṣyat

Deva

MasculineSingularDualPlural
Nominativekāsayiṣyan kāsayiṣyantau kāsayiṣyantaḥ
Vocativekāsayiṣyan kāsayiṣyantau kāsayiṣyantaḥ
Accusativekāsayiṣyantam kāsayiṣyantau kāsayiṣyataḥ
Instrumentalkāsayiṣyatā kāsayiṣyadbhyām kāsayiṣyadbhiḥ
Dativekāsayiṣyate kāsayiṣyadbhyām kāsayiṣyadbhyaḥ
Ablativekāsayiṣyataḥ kāsayiṣyadbhyām kāsayiṣyadbhyaḥ
Genitivekāsayiṣyataḥ kāsayiṣyatoḥ kāsayiṣyatām
Locativekāsayiṣyati kāsayiṣyatoḥ kāsayiṣyatsu

Compound kāsayiṣyat -

Adverb -kāsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria