सुबन्तावली ?कासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकासयिष्यमाणः कासयिष्यमाणौ कासयिष्यमाणाः
सम्बोधनम्कासयिष्यमाण कासयिष्यमाणौ कासयिष्यमाणाः
द्वितीयाकासयिष्यमाणम् कासयिष्यमाणौ कासयिष्यमाणान्
तृतीयाकासयिष्यमाणेन कासयिष्यमाणाभ्याम् कासयिष्यमाणैः कासयिष्यमाणेभिः
चतुर्थीकासयिष्यमाणाय कासयिष्यमाणाभ्याम् कासयिष्यमाणेभ्यः
पञ्चमीकासयिष्यमाणात् कासयिष्यमाणाभ्याम् कासयिष्यमाणेभ्यः
षष्ठीकासयिष्यमाणस्य कासयिष्यमाणयोः कासयिष्यमाणानाम्
सप्तमीकासयिष्यमाणे कासयिष्यमाणयोः कासयिष्यमाणेषु

समास कासयिष्यमाण

अव्यय ॰कासयिष्यमाणम् ॰कासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria