Declension table of ?kāsavatī

Deva

FeminineSingularDualPlural
Nominativekāsavatī kāsavatyau kāsavatyaḥ
Vocativekāsavati kāsavatyau kāsavatyaḥ
Accusativekāsavatīm kāsavatyau kāsavatīḥ
Instrumentalkāsavatyā kāsavatībhyām kāsavatībhiḥ
Dativekāsavatyai kāsavatībhyām kāsavatībhyaḥ
Ablativekāsavatyāḥ kāsavatībhyām kāsavatībhyaḥ
Genitivekāsavatyāḥ kāsavatyoḥ kāsavatīnām
Locativekāsavatyām kāsavatyoḥ kāsavatīṣu

Compound kāsavati - kāsavatī -

Adverb -kāsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria