Declension table of kāsavat

Deva

MasculineSingularDualPlural
Nominativekāsavān kāsavantau kāsavantaḥ
Vocativekāsavan kāsavantau kāsavantaḥ
Accusativekāsavantam kāsavantau kāsavataḥ
Instrumentalkāsavatā kāsavadbhyām kāsavadbhiḥ
Dativekāsavate kāsavadbhyām kāsavadbhyaḥ
Ablativekāsavataḥ kāsavadbhyām kāsavadbhyaḥ
Genitivekāsavataḥ kāsavatoḥ kāsavatām
Locativekāsavati kāsavatoḥ kāsavatsu

Compound kāsavat -

Adverb -kāsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria