Declension table of kāsamardaka

Deva

MasculineSingularDualPlural
Nominativekāsamardakaḥ kāsamardakau kāsamardakāḥ
Vocativekāsamardaka kāsamardakau kāsamardakāḥ
Accusativekāsamardakam kāsamardakau kāsamardakān
Instrumentalkāsamardakena kāsamardakābhyām kāsamardakaiḥ kāsamardakebhiḥ
Dativekāsamardakāya kāsamardakābhyām kāsamardakebhyaḥ
Ablativekāsamardakāt kāsamardakābhyām kāsamardakebhyaḥ
Genitivekāsamardakasya kāsamardakayoḥ kāsamardakānām
Locativekāsamardake kāsamardakayoḥ kāsamardakeṣu

Compound kāsamardaka -

Adverb -kāsamardakam -kāsamardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria