Declension table of kāsamarda

Deva

MasculineSingularDualPlural
Nominativekāsamardaḥ kāsamardau kāsamardāḥ
Vocativekāsamarda kāsamardau kāsamardāḥ
Accusativekāsamardam kāsamardau kāsamardān
Instrumentalkāsamardena kāsamardābhyām kāsamardaiḥ kāsamardebhiḥ
Dativekāsamardāya kāsamardābhyām kāsamardebhyaḥ
Ablativekāsamardāt kāsamardābhyām kāsamardebhyaḥ
Genitivekāsamardasya kāsamardayoḥ kāsamardānām
Locativekāsamarde kāsamardayoḥ kāsamardeṣu

Compound kāsamarda -

Adverb -kāsamardam -kāsamardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria