Declension table of kāsakara

Deva

NeuterSingularDualPlural
Nominativekāsakaram kāsakare kāsakarāṇi
Vocativekāsakara kāsakare kāsakarāṇi
Accusativekāsakaram kāsakare kāsakarāṇi
Instrumentalkāsakareṇa kāsakarābhyām kāsakaraiḥ
Dativekāsakarāya kāsakarābhyām kāsakarebhyaḥ
Ablativekāsakarāt kāsakarābhyām kāsakarebhyaḥ
Genitivekāsakarasya kāsakarayoḥ kāsakarāṇām
Locativekāsakare kāsakarayoḥ kāsakareṣu

Compound kāsakara -

Adverb -kāsakaram -kāsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria