Declension table of kāsakara

Deva

MasculineSingularDualPlural
Nominativekāsakaraḥ kāsakarau kāsakarāḥ
Vocativekāsakara kāsakarau kāsakarāḥ
Accusativekāsakaram kāsakarau kāsakarān
Instrumentalkāsakareṇa kāsakarābhyām kāsakaraiḥ kāsakarebhiḥ
Dativekāsakarāya kāsakarābhyām kāsakarebhyaḥ
Ablativekāsakarāt kāsakarābhyām kāsakarebhyaḥ
Genitivekāsakarasya kāsakarayoḥ kāsakarāṇām
Locativekāsakare kāsakarayoḥ kāsakareṣu

Compound kāsakara -

Adverb -kāsakaram -kāsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria