Declension table of ?kāryiṇī

Deva

FeminineSingularDualPlural
Nominativekāryiṇī kāryiṇyau kāryiṇyaḥ
Vocativekāryiṇi kāryiṇyau kāryiṇyaḥ
Accusativekāryiṇīm kāryiṇyau kāryiṇīḥ
Instrumentalkāryiṇyā kāryiṇībhyām kāryiṇībhiḥ
Dativekāryiṇyai kāryiṇībhyām kāryiṇībhyaḥ
Ablativekāryiṇyāḥ kāryiṇībhyām kāryiṇībhyaḥ
Genitivekāryiṇyāḥ kāryiṇyoḥ kāryiṇīnām
Locativekāryiṇyām kāryiṇyoḥ kāryiṇīṣu

Compound kāryiṇi - kāryiṇī -

Adverb -kāryiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria