Declension table of ?kāryaśabdikā

Deva

FeminineSingularDualPlural
Nominativekāryaśabdikā kāryaśabdike kāryaśabdikāḥ
Vocativekāryaśabdike kāryaśabdike kāryaśabdikāḥ
Accusativekāryaśabdikām kāryaśabdike kāryaśabdikāḥ
Instrumentalkāryaśabdikayā kāryaśabdikābhyām kāryaśabdikābhiḥ
Dativekāryaśabdikāyai kāryaśabdikābhyām kāryaśabdikābhyaḥ
Ablativekāryaśabdikāyāḥ kāryaśabdikābhyām kāryaśabdikābhyaḥ
Genitivekāryaśabdikāyāḥ kāryaśabdikayoḥ kāryaśabdikānām
Locativekāryaśabdikāyām kāryaśabdikayoḥ kāryaśabdikāsu

Adverb -kāryaśabdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria