Declension table of kāryaśabdika

Deva

NeuterSingularDualPlural
Nominativekāryaśabdikam kāryaśabdike kāryaśabdikāni
Vocativekāryaśabdika kāryaśabdike kāryaśabdikāni
Accusativekāryaśabdikam kāryaśabdike kāryaśabdikāni
Instrumentalkāryaśabdikena kāryaśabdikābhyām kāryaśabdikaiḥ
Dativekāryaśabdikāya kāryaśabdikābhyām kāryaśabdikebhyaḥ
Ablativekāryaśabdikāt kāryaśabdikābhyām kāryaśabdikebhyaḥ
Genitivekāryaśabdikasya kāryaśabdikayoḥ kāryaśabdikānām
Locativekāryaśabdike kāryaśabdikayoḥ kāryaśabdikeṣu

Compound kāryaśabdika -

Adverb -kāryaśabdikam -kāryaśabdikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria