Declension table of kāryaśabdikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryaśabdikaḥ | kāryaśabdikau | kāryaśabdikāḥ |
Vocative | kāryaśabdika | kāryaśabdikau | kāryaśabdikāḥ |
Accusative | kāryaśabdikam | kāryaśabdikau | kāryaśabdikān |
Instrumental | kāryaśabdikena | kāryaśabdikābhyām | kāryaśabdikaiḥ |
Dative | kāryaśabdikāya | kāryaśabdikābhyām | kāryaśabdikebhyaḥ |
Ablative | kāryaśabdikāt | kāryaśabdikābhyām | kāryaśabdikebhyaḥ |
Genitive | kāryaśabdikasya | kāryaśabdikayoḥ | kāryaśabdikānām |
Locative | kāryaśabdike | kāryaśabdikayoḥ | kāryaśabdikeṣu |