Declension table of kāryaśabdika

Deva

MasculineSingularDualPlural
Nominativekāryaśabdikaḥ kāryaśabdikau kāryaśabdikāḥ
Vocativekāryaśabdika kāryaśabdikau kāryaśabdikāḥ
Accusativekāryaśabdikam kāryaśabdikau kāryaśabdikān
Instrumentalkāryaśabdikena kāryaśabdikābhyām kāryaśabdikaiḥ
Dativekāryaśabdikāya kāryaśabdikābhyām kāryaśabdikebhyaḥ
Ablativekāryaśabdikāt kāryaśabdikābhyām kāryaśabdikebhyaḥ
Genitivekāryaśabdikasya kāryaśabdikayoḥ kāryaśabdikānām
Locativekāryaśabdike kāryaśabdikayoḥ kāryaśabdikeṣu

Compound kāryaśabdika -

Adverb -kāryaśabdikam -kāryaśabdikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria