Declension table of kāryaśabdavādin

Deva

MasculineSingularDualPlural
Nominativekāryaśabdavādī kāryaśabdavādinau kāryaśabdavādinaḥ
Vocativekāryaśabdavādin kāryaśabdavādinau kāryaśabdavādinaḥ
Accusativekāryaśabdavādinam kāryaśabdavādinau kāryaśabdavādinaḥ
Instrumentalkāryaśabdavādinā kāryaśabdavādibhyām kāryaśabdavādibhiḥ
Dativekāryaśabdavādine kāryaśabdavādibhyām kāryaśabdavādibhyaḥ
Ablativekāryaśabdavādinaḥ kāryaśabdavādibhyām kāryaśabdavādibhyaḥ
Genitivekāryaśabdavādinaḥ kāryaśabdavādinoḥ kāryaśabdavādinām
Locativekāryaśabdavādini kāryaśabdavādinoḥ kāryaśabdavādiṣu

Compound kāryaśabdavādi -

Adverb -kāryaśabdavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria