Declension table of kāryaśabda

Deva

MasculineSingularDualPlural
Nominativekāryaśabdaḥ kāryaśabdau kāryaśabdāḥ
Vocativekāryaśabda kāryaśabdau kāryaśabdāḥ
Accusativekāryaśabdam kāryaśabdau kāryaśabdān
Instrumentalkāryaśabdena kāryaśabdābhyām kāryaśabdaiḥ kāryaśabdebhiḥ
Dativekāryaśabdāya kāryaśabdābhyām kāryaśabdebhyaḥ
Ablativekāryaśabdāt kāryaśabdābhyām kāryaśabdebhyaḥ
Genitivekāryaśabdasya kāryaśabdayoḥ kāryaśabdānām
Locativekāryaśabde kāryaśabdayoḥ kāryaśabdeṣu

Compound kāryaśabda -

Adverb -kāryaśabdam -kāryaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria