Declension table of kāryatva

Deva

NeuterSingularDualPlural
Nominativekāryatvam kāryatve kāryatvāni
Vocativekāryatva kāryatve kāryatvāni
Accusativekāryatvam kāryatve kāryatvāni
Instrumentalkāryatvena kāryatvābhyām kāryatvaiḥ
Dativekāryatvāya kāryatvābhyām kāryatvebhyaḥ
Ablativekāryatvāt kāryatvābhyām kāryatvebhyaḥ
Genitivekāryatvasya kāryatvayoḥ kāryatvānām
Locativekāryatve kāryatvayoḥ kāryatveṣu

Compound kāryatva -

Adverb -kāryatvam -kāryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria