Declension table of kāryatā

Deva

FeminineSingularDualPlural
Nominativekāryatā kāryate kāryatāḥ
Vocativekāryate kāryate kāryatāḥ
Accusativekāryatām kāryate kāryatāḥ
Instrumentalkāryatayā kāryatābhyām kāryatābhiḥ
Dativekāryatāyai kāryatābhyām kāryatābhyaḥ
Ablativekāryatāyāḥ kāryatābhyām kāryatābhyaḥ
Genitivekāryatāyāḥ kāryatayoḥ kāryatānām
Locativekāryatāyām kāryatayoḥ kāryatāsu

Adverb -kāryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria