Declension table of ?kāryamāṇā

Deva

FeminineSingularDualPlural
Nominativekāryamāṇā kāryamāṇe kāryamāṇāḥ
Vocativekāryamāṇe kāryamāṇe kāryamāṇāḥ
Accusativekāryamāṇām kāryamāṇe kāryamāṇāḥ
Instrumentalkāryamāṇayā kāryamāṇābhyām kāryamāṇābhiḥ
Dativekāryamāṇāyai kāryamāṇābhyām kāryamāṇābhyaḥ
Ablativekāryamāṇāyāḥ kāryamāṇābhyām kāryamāṇābhyaḥ
Genitivekāryamāṇāyāḥ kāryamāṇayoḥ kāryamāṇānām
Locativekāryamāṇāyām kāryamāṇayoḥ kāryamāṇāsu

Adverb -kāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria