Declension table of ?kāryamāṇa

Deva

NeuterSingularDualPlural
Nominativekāryamāṇam kāryamāṇe kāryamāṇāni
Vocativekāryamāṇa kāryamāṇe kāryamāṇāni
Accusativekāryamāṇam kāryamāṇe kāryamāṇāni
Instrumentalkāryamāṇena kāryamāṇābhyām kāryamāṇaiḥ
Dativekāryamāṇāya kāryamāṇābhyām kāryamāṇebhyaḥ
Ablativekāryamāṇāt kāryamāṇābhyām kāryamāṇebhyaḥ
Genitivekāryamāṇasya kāryamāṇayoḥ kāryamāṇānām
Locativekāryamāṇe kāryamāṇayoḥ kāryamāṇeṣu

Compound kāryamāṇa -

Adverb -kāryamāṇam -kāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria