Declension table of kāryakara

Deva

MasculineSingularDualPlural
Nominativekāryakaraḥ kāryakarau kāryakarāḥ
Vocativekāryakara kāryakarau kāryakarāḥ
Accusativekāryakaram kāryakarau kāryakarān
Instrumentalkāryakareṇa kāryakarābhyām kāryakaraiḥ
Dativekāryakarāya kāryakarābhyām kāryakarebhyaḥ
Ablativekāryakarāt kāryakarābhyām kāryakarebhyaḥ
Genitivekāryakarasya kāryakarayoḥ kāryakarāṇām
Locativekāryakare kāryakarayoḥ kāryakareṣu

Compound kāryakara -

Adverb -kāryakaram -kāryakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria