Declension table of kāryakaraṇa

Deva

NeuterSingularDualPlural
Nominativekāryakaraṇam kāryakaraṇe kāryakaraṇāni
Vocativekāryakaraṇa kāryakaraṇe kāryakaraṇāni
Accusativekāryakaraṇam kāryakaraṇe kāryakaraṇāni
Instrumentalkāryakaraṇena kāryakaraṇābhyām kāryakaraṇaiḥ
Dativekāryakaraṇāya kāryakaraṇābhyām kāryakaraṇebhyaḥ
Ablativekāryakaraṇāt kāryakaraṇābhyām kāryakaraṇebhyaḥ
Genitivekāryakaraṇasya kāryakaraṇayoḥ kāryakaraṇānām
Locativekāryakaraṇe kāryakaraṇayoḥ kāryakaraṇeṣu

Compound kāryakaraṇa -

Adverb -kāryakaraṇam -kāryakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria