Declension table of ?kāryakāriṇī

Deva

FeminineSingularDualPlural
Nominativekāryakāriṇī kāryakāriṇyau kāryakāriṇyaḥ
Vocativekāryakāriṇi kāryakāriṇyau kāryakāriṇyaḥ
Accusativekāryakāriṇīm kāryakāriṇyau kāryakāriṇīḥ
Instrumentalkāryakāriṇyā kāryakāriṇībhyām kāryakāriṇībhiḥ
Dativekāryakāriṇyai kāryakāriṇībhyām kāryakāriṇībhyaḥ
Ablativekāryakāriṇyāḥ kāryakāriṇībhyām kāryakāriṇībhyaḥ
Genitivekāryakāriṇyāḥ kāryakāriṇyoḥ kāryakāriṇīnām
Locativekāryakāriṇyām kāryakāriṇyoḥ kāryakāriṇīṣu

Compound kāryakāriṇi - kāryakāriṇī -

Adverb -kāryakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria