Declension table of kāryaikya

Deva

NeuterSingularDualPlural
Nominativekāryaikyam kāryaikye kāryaikyāṇi
Vocativekāryaikya kāryaikye kāryaikyāṇi
Accusativekāryaikyam kāryaikye kāryaikyāṇi
Instrumentalkāryaikyeṇa kāryaikyābhyām kāryaikyaiḥ
Dativekāryaikyāya kāryaikyābhyām kāryaikyebhyaḥ
Ablativekāryaikyāt kāryaikyābhyām kāryaikyebhyaḥ
Genitivekāryaikyasya kāryaikyayoḥ kāryaikyāṇām
Locativekāryaikye kāryaikyayoḥ kāryaikyeṣu

Compound kāryaikya -

Adverb -kāryaikyam -kāryaikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria