Declension table of kāryāvasthā

Deva

FeminineSingularDualPlural
Nominativekāryāvasthā kāryāvasthe kāryāvasthāḥ
Vocativekāryāvasthe kāryāvasthe kāryāvasthāḥ
Accusativekāryāvasthām kāryāvasthe kāryāvasthāḥ
Instrumentalkāryāvasthayā kāryāvasthābhyām kāryāvasthābhiḥ
Dativekāryāvasthāyai kāryāvasthābhyām kāryāvasthābhyaḥ
Ablativekāryāvasthāyāḥ kāryāvasthābhyām kāryāvasthābhyaḥ
Genitivekāryāvasthāyāḥ kāryāvasthayoḥ kāryāvasthānām
Locativekāryāvasthāyām kāryāvasthayoḥ kāryāvasthāsu

Adverb -kāryāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria