Declension table of kāryānuśāsana

Deva

NeuterSingularDualPlural
Nominativekāryānuśāsanam kāryānuśāsane kāryānuśāsanāni
Vocativekāryānuśāsana kāryānuśāsane kāryānuśāsanāni
Accusativekāryānuśāsanam kāryānuśāsane kāryānuśāsanāni
Instrumentalkāryānuśāsanena kāryānuśāsanābhyām kāryānuśāsanaiḥ
Dativekāryānuśāsanāya kāryānuśāsanābhyām kāryānuśāsanebhyaḥ
Ablativekāryānuśāsanāt kāryānuśāsanābhyām kāryānuśāsanebhyaḥ
Genitivekāryānuśāsanasya kāryānuśāsanayoḥ kāryānuśāsanānām
Locativekāryānuśāsane kāryānuśāsanayoḥ kāryānuśāsaneṣu

Compound kāryānuśāsana -

Adverb -kāryānuśāsanam -kāryānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria