Declension table of kārya

Deva

MasculineSingularDualPlural
Nominativekāryaḥ kāryau kāryāḥ
Vocativekārya kāryau kāryāḥ
Accusativekāryam kāryau kāryān
Instrumentalkāryeṇa kāryābhyām kāryaiḥ kāryebhiḥ
Dativekāryāya kāryābhyām kāryebhyaḥ
Ablativekāryāt kāryābhyām kāryebhyaḥ
Genitivekāryasya kāryayoḥ kāryāṇām
Locativekārye kāryayoḥ kāryeṣu

Compound kārya -

Adverb -kāryam -kāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria