Declension table of kārukā

Deva

FeminineSingularDualPlural
Nominativekārukā kāruke kārukāḥ
Vocativekāruke kāruke kārukāḥ
Accusativekārukām kāruke kārukāḥ
Instrumentalkārukayā kārukābhyām kārukābhiḥ
Dativekārukāyai kārukābhyām kārukābhyaḥ
Ablativekārukāyāḥ kārukābhyām kārukābhyaḥ
Genitivekārukāyāḥ kārukayoḥ kārukāṇām
Locativekārukāyām kārukayoḥ kārukāsu

Adverb -kārukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria