Declension table of ?kāru

Deva

NeuterSingularDualPlural
Nominativekāru kāruṇī kārūṇi
Vocativekāru kāruṇī kārūṇi
Accusativekāru kāruṇī kārūṇi
Instrumentalkāruṇā kārubhyām kārubhiḥ
Dativekāruṇe kārubhyām kārubhyaḥ
Ablativekāruṇaḥ kārubhyām kārubhyaḥ
Genitivekāruṇaḥ kāruṇoḥ kārūṇām
Locativekāruṇi kāruṇoḥ kāruṣu

Compound kāru -

Adverb -kāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria