सुबन्तावली ?कारुण्यलहरिस्तव

Roma

पुमान्एकद्विबहु
प्रथमाकारुण्यलहरिस्तवः कारुण्यलहरिस्तवौ कारुण्यलहरिस्तवाः
सम्बोधनम्कारुण्यलहरिस्तव कारुण्यलहरिस्तवौ कारुण्यलहरिस्तवाः
द्वितीयाकारुण्यलहरिस्तवम् कारुण्यलहरिस्तवौ कारुण्यलहरिस्तवान्
तृतीयाकारुण्यलहरिस्तवेन कारुण्यलहरिस्तवाभ्याम् कारुण्यलहरिस्तवैः कारुण्यलहरिस्तवेभिः
चतुर्थीकारुण्यलहरिस्तवाय कारुण्यलहरिस्तवाभ्याम् कारुण्यलहरिस्तवेभ्यः
पञ्चमीकारुण्यलहरिस्तवात् कारुण्यलहरिस्तवाभ्याम् कारुण्यलहरिस्तवेभ्यः
षष्ठीकारुण्यलहरिस्तवस्य कारुण्यलहरिस्तवयोः कारुण्यलहरिस्तवानाम्
सप्तमीकारुण्यलहरिस्तवे कारुण्यलहरिस्तवयोः कारुण्यलहरिस्तवेषु

समास कारुण्यलहरिस्तव

अव्यय ॰कारुण्यलहरिस्तवम् ॰कारुण्यलहरिस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria