Declension table of kāru_1

Deva

NeuterSingularDualPlural
Nominativekāru kāruṇī kārūṇi
Vocativekāru kāruṇī kārūṇi
Accusativekāru kāruṇī kārūṇi
Instrumentalkāruṇā kārubhyām kārubhiḥ
Dativekāruṇe kārubhyām kārubhyaḥ
Ablativekāruṇaḥ kārubhyām kārubhyaḥ
Genitivekāruṇaḥ kāruṇoḥ kārūṇām
Locativekāruṇi kāruṇoḥ kāruṣu

Compound kāru -

Adverb -kāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria