सुबन्तावली ?कार्त्तिककुण्ड

Roma

पुमान्एकद्विबहु
प्रथमाकार्त्तिककुण्डः कार्त्तिककुण्डौ कार्त्तिककुण्डाः
सम्बोधनम्कार्त्तिककुण्ड कार्त्तिककुण्डौ कार्त्तिककुण्डाः
द्वितीयाकार्त्तिककुण्डम् कार्त्तिककुण्डौ कार्त्तिककुण्डान्
तृतीयाकार्त्तिककुण्डेन कार्त्तिककुण्डाभ्याम् कार्त्तिककुण्डैः कार्त्तिककुण्डेभिः
चतुर्थीकार्त्तिककुण्डाय कार्त्तिककुण्डाभ्याम् कार्त्तिककुण्डेभ्यः
पञ्चमीकार्त्तिककुण्डात् कार्त्तिककुण्डाभ्याम् कार्त्तिककुण्डेभ्यः
षष्ठीकार्त्तिककुण्डस्य कार्त्तिककुण्डयोः कार्त्तिककुण्डानाम्
सप्तमीकार्त्तिककुण्डे कार्त्तिककुण्डयोः कार्त्तिककुण्डेषु

समास कार्त्तिककुण्ड

अव्यय ॰कार्त्तिककुण्डम् ॰कार्त्तिककुण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria