Declension table of kārpāsapaṭa

Deva

MasculineSingularDualPlural
Nominativekārpāsapaṭaḥ kārpāsapaṭau kārpāsapaṭāḥ
Vocativekārpāsapaṭa kārpāsapaṭau kārpāsapaṭāḥ
Accusativekārpāsapaṭam kārpāsapaṭau kārpāsapaṭān
Instrumentalkārpāsapaṭena kārpāsapaṭābhyām kārpāsapaṭaiḥ kārpāsapaṭebhiḥ
Dativekārpāsapaṭāya kārpāsapaṭābhyām kārpāsapaṭebhyaḥ
Ablativekārpāsapaṭāt kārpāsapaṭābhyām kārpāsapaṭebhyaḥ
Genitivekārpāsapaṭasya kārpāsapaṭayoḥ kārpāsapaṭānām
Locativekārpāsapaṭe kārpāsapaṭayoḥ kārpāsapaṭeṣu

Compound kārpāsapaṭa -

Adverb -kārpāsapaṭam -kārpāsapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria