Declension table of kārohaṇa

Deva

NeuterSingularDualPlural
Nominativekārohaṇam kārohaṇe kārohaṇāni
Vocativekārohaṇa kārohaṇe kārohaṇāni
Accusativekārohaṇam kārohaṇe kārohaṇāni
Instrumentalkārohaṇena kārohaṇābhyām kārohaṇaiḥ
Dativekārohaṇāya kārohaṇābhyām kārohaṇebhyaḥ
Ablativekārohaṇāt kārohaṇābhyām kārohaṇebhyaḥ
Genitivekārohaṇasya kārohaṇayoḥ kārohaṇānām
Locativekārohaṇe kārohaṇayoḥ kārohaṇeṣu

Compound kārohaṇa -

Adverb -kārohaṇam -kārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria