Declension table of kārmaṇa

Deva

NeuterSingularDualPlural
Nominativekārmaṇam kārmaṇe kārmaṇāni
Vocativekārmaṇa kārmaṇe kārmaṇāni
Accusativekārmaṇam kārmaṇe kārmaṇāni
Instrumentalkārmaṇena kārmaṇābhyām kārmaṇaiḥ
Dativekārmaṇāya kārmaṇābhyām kārmaṇebhyaḥ
Ablativekārmaṇāt kārmaṇābhyām kārmaṇebhyaḥ
Genitivekārmaṇasya kārmaṇayoḥ kārmaṇānām
Locativekārmaṇe kārmaṇayoḥ kārmaṇeṣu

Compound kārmaṇa -

Adverb -kārmaṇam -kārmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria