Declension table of kārmaṇa

Deva

MasculineSingularDualPlural
Nominativekārmaṇaḥ kārmaṇau kārmaṇāḥ
Vocativekārmaṇa kārmaṇau kārmaṇāḥ
Accusativekārmaṇam kārmaṇau kārmaṇān
Instrumentalkārmaṇena kārmaṇābhyām kārmaṇaiḥ kārmaṇebhiḥ
Dativekārmaṇāya kārmaṇābhyām kārmaṇebhyaḥ
Ablativekārmaṇāt kārmaṇābhyām kārmaṇebhyaḥ
Genitivekārmaṇasya kārmaṇayoḥ kārmaṇānām
Locativekārmaṇe kārmaṇayoḥ kārmaṇeṣu

Compound kārmaṇa -

Adverb -kārmaṇam -kārmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria