सुबन्तावली ?कार्कण

Roma

पुमान्एकद्विबहु
प्रथमाकार्कणः कार्कणौ कार्कणाः
सम्बोधनम्कार्कण कार्कणौ कार्कणाः
द्वितीयाकार्कणम् कार्कणौ कार्कणान्
तृतीयाकार्कणेन कार्कणाभ्याम् कार्कणैः कार्कणेभिः
चतुर्थीकार्कणाय कार्कणाभ्याम् कार्कणेभ्यः
पञ्चमीकार्कणात् कार्कणाभ्याम् कार्कणेभ्यः
षष्ठीकार्कणस्य कार्कणयोः कार्कणानाम्
सप्तमीकार्कणे कार्कणयोः कार्कणेषु

समास कार्कण

अव्यय ॰कार्कणम् ॰कार्कणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria