Declension table of ?kāritavatī

Deva

FeminineSingularDualPlural
Nominativekāritavatī kāritavatyau kāritavatyaḥ
Vocativekāritavati kāritavatyau kāritavatyaḥ
Accusativekāritavatīm kāritavatyau kāritavatīḥ
Instrumentalkāritavatyā kāritavatībhyām kāritavatībhiḥ
Dativekāritavatyai kāritavatībhyām kāritavatībhyaḥ
Ablativekāritavatyāḥ kāritavatībhyām kāritavatībhyaḥ
Genitivekāritavatyāḥ kāritavatyoḥ kāritavatīnām
Locativekāritavatyām kāritavatyoḥ kāritavatīṣu

Compound kāritavati - kāritavatī -

Adverb -kāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria