Declension table of ?kāritavat

Deva

MasculineSingularDualPlural
Nominativekāritavān kāritavantau kāritavantaḥ
Vocativekāritavan kāritavantau kāritavantaḥ
Accusativekāritavantam kāritavantau kāritavataḥ
Instrumentalkāritavatā kāritavadbhyām kāritavadbhiḥ
Dativekāritavate kāritavadbhyām kāritavadbhyaḥ
Ablativekāritavataḥ kāritavadbhyām kāritavadbhyaḥ
Genitivekāritavataḥ kāritavatoḥ kāritavatām
Locativekāritavati kāritavatoḥ kāritavatsu

Compound kāritavat -

Adverb -kāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria