Declension table of kārīrīṣṭi

Deva

FeminineSingularDualPlural
Nominativekārīrīṣṭiḥ kārīrīṣṭī kārīrīṣṭayaḥ
Vocativekārīrīṣṭe kārīrīṣṭī kārīrīṣṭayaḥ
Accusativekārīrīṣṭim kārīrīṣṭī kārīrīṣṭīḥ
Instrumentalkārīrīṣṭyā kārīrīṣṭibhyām kārīrīṣṭibhiḥ
Dativekārīrīṣṭyai kārīrīṣṭaye kārīrīṣṭibhyām kārīrīṣṭibhyaḥ
Ablativekārīrīṣṭyāḥ kārīrīṣṭeḥ kārīrīṣṭibhyām kārīrīṣṭibhyaḥ
Genitivekārīrīṣṭyāḥ kārīrīṣṭeḥ kārīrīṣṭyoḥ kārīrīṣṭīnām
Locativekārīrīṣṭyām kārīrīṣṭau kārīrīṣṭyoḥ kārīrīṣṭiṣu

Compound kārīrīṣṭi -

Adverb -kārīrīṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria