Declension table of kārīṣa

Deva

NeuterSingularDualPlural
Nominativekārīṣam kārīṣe kārīṣāṇi
Vocativekārīṣa kārīṣe kārīṣāṇi
Accusativekārīṣam kārīṣe kārīṣāṇi
Instrumentalkārīṣeṇa kārīṣābhyām kārīṣaiḥ
Dativekārīṣāya kārīṣābhyām kārīṣebhyaḥ
Ablativekārīṣāt kārīṣābhyām kārīṣebhyaḥ
Genitivekārīṣasya kārīṣayoḥ kārīṣāṇām
Locativekārīṣe kārīṣayoḥ kārīṣeṣu

Compound kārīṣa -

Adverb -kārīṣam -kārīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria